A 413-14 Jyotiṣanidāna

Template:IP

Manuscript culture infobox

Filmed in: A 413/14
Title: Jyotiṣanidāna
Dimensions: 33.2 x 13 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1716
Remarks:


Reel No. A 413/14

Inventory No. 24977

Title Jyotiṣanidāna

Remarks

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material paper

State

Size 33.3 x 13.0 cm

Binding Hole

Folios 12

Lines per Folio 10

Foliation figures on both margins of the verso side

Place of Deposit NAK

Accession No. 5/1716

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||    || atha uttarasthānaṃ ||

tatrādau jyotiṣenidānaṃ ||

janmāntarakṛtaṃ pāpaṃ vyādhirupeṇa vādhate ||
tachaṃtirauṣadhairdānairjapa homa surārcanai ||    ||

tatrādau jyotiṣī nidāna cikitsā ||
ṣaṣṭheśetānvitesūryethavānī ca samāśrite ||
lagnagevāmṛtisthevā paṃcālpavala śālinī ||
duṣṭapāka pradānasthe’kādhikārādhikānvite || (fol. 1v1–3)

End

dhaniṣṭhāṃ viśvānideva saviturduritāni homayet || dhṛtena pūrṇādgatiṃ dadhyāt || navagrahasthāpanīyāṃ catusreṇa homa kuṇḍena homa tasmādabhiṣekasnāna mācaret || śuklavastropacita yajñopavītaṃ rogiṇaṃ kṛvedāśiṣā gobhūvastra hiraṇyadānādikaṃ kuryāt ||    || (fol. 12r6–8)

Colophon

iti vidhāne kṛte roga śāṃtirbhavati || iti homavidhi ||    || iti śrī vaidhya viśvanātha kṛte sārasaṃgrahe viśvanātha kṛte uttarasthāne jyotiṣI yonidānādhyāya samāptam ||    || śubham ||    || ❖ || ❖ || (fol. 12r8–9)

Sub-colophon

ityādi vrahmapurāṇe svayaṃbhu ṛṣI saṃvāde sūryya māhātmye nāmnā maṣṭaśataṃ saṃpūrṇaṃ || (fol. 7r5)

Microfilm Details

Reel No. A 413/14

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 3-10-2004