A 413-14 Jyotiṣanidāna
Manuscript culture infobox
Filmed in: A 413/14
Title: Jyotiṣanidāna
Dimensions: 33.2 x 13 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/1716
Remarks:
Reel No. A 413/14
Inventory No. 24977
Title Jyotiṣanidāna
Remarks
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Text Features different aspects of the planets
Manuscript Details
Script Devanagari
Material paper
State
Size 33.3 x 13.0 cm
Binding Hole
Folios 12
Lines per Folio 10
Foliation figures on both margins of the verso side
Place of Deposit NAK
Accession No. 5/1716
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāya namaḥ || || atha uttarasthānaṃ ||
tatrādau jyotiṣenidānaṃ ||
janmāntarakṛtaṃ pāpaṃ vyādhirupeṇa vādhate ||
tachaṃtirauṣadhairdānairjapa homa surārcanai || ||
tatrādau jyotiṣī nidāna cikitsā ||
ṣaṣṭheśetānvitesūryethavānī ca samāśrite ||
lagnagevāmṛtisthevā paṃcālpavala śālinī ||
duṣṭapāka pradānasthe’kādhikārādhikānvite || (fol. 1v1–3)
End
dhaniṣṭhāṃ viśvānideva saviturduritāni homayet || dhṛtena pūrṇādgatiṃ dadhyāt || navagrahasthāpanīyāṃ catusreṇa homa kuṇḍena homa tasmādabhiṣekasnāna mācaret || śuklavastropacita yajñopavītaṃ rogiṇaṃ kṛvedāśiṣā gobhūvastra hiraṇyadānādikaṃ kuryāt || || (fol. 12r6–8)
Colophon
iti vidhāne kṛte roga śāṃtirbhavati || iti homavidhi || || iti śrī vaidhya viśvanātha kṛte sārasaṃgrahe viśvanātha kṛte uttarasthāne jyotiṣI yonidānādhyāya samāptam || || śubham || || ❖ || ❖ || (fol. 12r8–9)
Sub-colophon
ityādi vrahmapurāṇe svayaṃbhu ṛṣI saṃvāde sūryya māhātmye nāmnā maṣṭaśataṃ saṃpūrṇaṃ || (fol. 7r5)
Microfilm Details
Reel No. A 413/14
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 3-10-2004